A 416-38 Praśnacūḍāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/38
Title: Praśnacūḍāmaṇi
Dimensions: 27.6 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2787
Remarks:
Reel No. A 416-38 Inventory No. 54411
Title Praśnacūḍāmaṇi
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.6 x 12.5 cm
Folios 2
Lines per Folio 9–11
Foliation figures inthe upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2787
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
praśna cūḍāṃmaniṃ (!) vakṣye śubhāśubhaviśuddhaye ||
sūryyadevīgaṇāt somaṃ smṛtvā tu vilikhen naraḥ (2) ||
trilikhe (!) gomutikābhā athavā praśnavākyataḥ ||
ddhisas (!) tāṃ praśnato vāpi dhvajādīn gaṇayet kramāt ||
(3) dhvajo dhūmotha siṃhaś ca śvāvṛṣaḥ kharadaṃtinaḥ ||
dhvāṃkṣa āyā aṣṭamitā nāmamaṃtraś ca tatva me || || (!)
dhavajasthā(4)ne dhvajan dṛṣṭvā rājacintādhanādikaṃ (!) || 813 || (fol. 1r1–4)
End
dhvāṃkṣasthāne sthite siṃhe vigrahā (!) dhūmam eva(6) ca || 763 ||
dhvāṃkṣasthāne sthite svāne gṛhabhaṃgabhayādikaṃ || ||
dhvāṃkṣasthāne vṛṣaṃ dṛṣṭvā sthānabhaṃgabhayā(7)dikaṃ || 761 ||
dhāṃkṣasthāne ṣaraṃ (!) dṛṣṭvā dhananāśaṃ parājaya (!) || 767 ||
dhvāṃkṣasthāne gajaṃ dṛṣṭvā dhanakīrtyādikaṃ (8) bhavet || ||
dhvāṃkṣasthāne sthite dhvāṃkṣe videśagamanādikaṃ || (fol. 2v5–8)
Colophon
iti śrīpraśnacūḍāmani (!) samāptaḥ || || (fol. 2v8)
Microfilm Details
Reel No. A 416/38
Date of Filming 02-08-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 13-02-2006
Bibliography